Declension table of ?dasyuhantamā

Deva

FeminineSingularDualPlural
Nominativedasyuhantamā dasyuhantame dasyuhantamāḥ
Vocativedasyuhantame dasyuhantame dasyuhantamāḥ
Accusativedasyuhantamām dasyuhantame dasyuhantamāḥ
Instrumentaldasyuhantamayā dasyuhantamābhyām dasyuhantamābhiḥ
Dativedasyuhantamāyai dasyuhantamābhyām dasyuhantamābhyaḥ
Ablativedasyuhantamāyāḥ dasyuhantamābhyām dasyuhantamābhyaḥ
Genitivedasyuhantamāyāḥ dasyuhantamayoḥ dasyuhantamānām
Locativedasyuhantamāyām dasyuhantamayoḥ dasyuhantamāsu

Adverb -dasyuhantamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria