Declension table of ?dasyuhantama

Deva

NeuterSingularDualPlural
Nominativedasyuhantamam dasyuhantame dasyuhantamāni
Vocativedasyuhantama dasyuhantame dasyuhantamāni
Accusativedasyuhantamam dasyuhantame dasyuhantamāni
Instrumentaldasyuhantamena dasyuhantamābhyām dasyuhantamaiḥ
Dativedasyuhantamāya dasyuhantamābhyām dasyuhantamebhyaḥ
Ablativedasyuhantamāt dasyuhantamābhyām dasyuhantamebhyaḥ
Genitivedasyuhantamasya dasyuhantamayoḥ dasyuhantamānām
Locativedasyuhantame dasyuhantamayoḥ dasyuhantameṣu

Compound dasyuhantama -

Adverb -dasyuhantamam -dasyuhantamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria