Declension table of ?dasmatama

Deva

NeuterSingularDualPlural
Nominativedasmatamam dasmatame dasmatamāni
Vocativedasmatama dasmatame dasmatamāni
Accusativedasmatamam dasmatame dasmatamāni
Instrumentaldasmatamena dasmatamābhyām dasmatamaiḥ
Dativedasmatamāya dasmatamābhyām dasmatamebhyaḥ
Ablativedasmatamāt dasmatamābhyām dasmatamebhyaḥ
Genitivedasmatamasya dasmatamayoḥ dasmatamānām
Locativedasmatame dasmatamayoḥ dasmatameṣu

Compound dasmatama -

Adverb -dasmatamam -dasmatamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria