Declension table of ?darśitavat

Deva

NeuterSingularDualPlural
Nominativedarśitavat darśitavantī darśitavatī darśitavanti
Vocativedarśitavat darśitavantī darśitavatī darśitavanti
Accusativedarśitavat darśitavantī darśitavatī darśitavanti
Instrumentaldarśitavatā darśitavadbhyām darśitavadbhiḥ
Dativedarśitavate darśitavadbhyām darśitavadbhyaḥ
Ablativedarśitavataḥ darśitavadbhyām darśitavadbhyaḥ
Genitivedarśitavataḥ darśitavatoḥ darśitavatām
Locativedarśitavati darśitavatoḥ darśitavatsu

Adverb -darśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria