Declension table of ?darśitavat

Deva

MasculineSingularDualPlural
Nominativedarśitavān darśitavantau darśitavantaḥ
Vocativedarśitavan darśitavantau darśitavantaḥ
Accusativedarśitavantam darśitavantau darśitavataḥ
Instrumentaldarśitavatā darśitavadbhyām darśitavadbhiḥ
Dativedarśitavate darśitavadbhyām darśitavadbhyaḥ
Ablativedarśitavataḥ darśitavadbhyām darśitavadbhyaḥ
Genitivedarśitavataḥ darśitavatoḥ darśitavatām
Locativedarśitavati darśitavatoḥ darśitavatsu

Compound darśitavat -

Adverb -darśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria