Declension table of ?darśita

Deva

MasculineSingularDualPlural
Nominativedarśitaḥ darśitau darśitāḥ
Vocativedarśita darśitau darśitāḥ
Accusativedarśitam darśitau darśitān
Instrumentaldarśitena darśitābhyām darśitaiḥ darśitebhiḥ
Dativedarśitāya darśitābhyām darśitebhyaḥ
Ablativedarśitāt darśitābhyām darśitebhyaḥ
Genitivedarśitasya darśitayoḥ darśitānām
Locativedarśite darśitayoḥ darśiteṣu

Compound darśita -

Adverb -darśitam -darśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria