Declension table of ?darśayitukāma

Deva

MasculineSingularDualPlural
Nominativedarśayitukāmaḥ darśayitukāmau darśayitukāmāḥ
Vocativedarśayitukāma darśayitukāmau darśayitukāmāḥ
Accusativedarśayitukāmam darśayitukāmau darśayitukāmān
Instrumentaldarśayitukāmena darśayitukāmābhyām darśayitukāmaiḥ darśayitukāmebhiḥ
Dativedarśayitukāmāya darśayitukāmābhyām darśayitukāmebhyaḥ
Ablativedarśayitukāmāt darśayitukāmābhyām darśayitukāmebhyaḥ
Genitivedarśayitukāmasya darśayitukāmayoḥ darśayitukāmānām
Locativedarśayitukāme darśayitukāmayoḥ darśayitukāmeṣu

Compound darśayitukāma -

Adverb -darśayitukāmam -darśayitukāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria