Declension table of ?darśayitavya

Deva

NeuterSingularDualPlural
Nominativedarśayitavyam darśayitavye darśayitavyāni
Vocativedarśayitavya darśayitavye darśayitavyāni
Accusativedarśayitavyam darśayitavye darśayitavyāni
Instrumentaldarśayitavyena darśayitavyābhyām darśayitavyaiḥ
Dativedarśayitavyāya darśayitavyābhyām darśayitavyebhyaḥ
Ablativedarśayitavyāt darśayitavyābhyām darśayitavyebhyaḥ
Genitivedarśayitavyasya darśayitavyayoḥ darśayitavyānām
Locativedarśayitavye darśayitavyayoḥ darśayitavyeṣu

Compound darśayitavya -

Adverb -darśayitavyam -darśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria