Declension table of ?darśayitavya

Deva

MasculineSingularDualPlural
Nominativedarśayitavyaḥ darśayitavyau darśayitavyāḥ
Vocativedarśayitavya darśayitavyau darśayitavyāḥ
Accusativedarśayitavyam darśayitavyau darśayitavyān
Instrumentaldarśayitavyena darśayitavyābhyām darśayitavyaiḥ darśayitavyebhiḥ
Dativedarśayitavyāya darśayitavyābhyām darśayitavyebhyaḥ
Ablativedarśayitavyāt darśayitavyābhyām darśayitavyebhyaḥ
Genitivedarśayitavyasya darśayitavyayoḥ darśayitavyānām
Locativedarśayitavye darśayitavyayoḥ darśayitavyeṣu

Compound darśayitavya -

Adverb -darśayitavyam -darśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria