Declension table of ?darśayitṛ

Deva

NeuterSingularDualPlural
Nominativedarśayitṛ darśayitṛṇī darśayitṝṇi
Vocativedarśayitṛ darśayitṛṇī darśayitṝṇi
Accusativedarśayitṛ darśayitṛṇī darśayitṝṇi
Instrumentaldarśayitṛṇā darśayitṛbhyām darśayitṛbhiḥ
Dativedarśayitṛṇe darśayitṛbhyām darśayitṛbhyaḥ
Ablativedarśayitṛṇaḥ darśayitṛbhyām darśayitṛbhyaḥ
Genitivedarśayitṛṇaḥ darśayitṛṇoḥ darśayitṝṇām
Locativedarśayitṛṇi darśayitṛṇoḥ darśayitṛṣu

Compound darśayitṛ -

Adverb -darśayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria