Declension table of ?darśayitṛ

Deva

MasculineSingularDualPlural
Nominativedarśayitā darśayitārau darśayitāraḥ
Vocativedarśayitaḥ darśayitārau darśayitāraḥ
Accusativedarśayitāram darśayitārau darśayitṝn
Instrumentaldarśayitrā darśayitṛbhyām darśayitṛbhiḥ
Dativedarśayitre darśayitṛbhyām darśayitṛbhyaḥ
Ablativedarśayituḥ darśayitṛbhyām darśayitṛbhyaḥ
Genitivedarśayituḥ darśayitroḥ darśayitṝṇām
Locativedarśayitari darśayitroḥ darśayitṛṣu

Compound darśayitṛ -

Adverb -darśayitṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria