Declension table of ?darśayāminī

Deva

FeminineSingularDualPlural
Nominativedarśayāminī darśayāminyau darśayāminyaḥ
Vocativedarśayāmini darśayāminyau darśayāminyaḥ
Accusativedarśayāminīm darśayāminyau darśayāminīḥ
Instrumentaldarśayāminyā darśayāminībhyām darśayāminībhiḥ
Dativedarśayāminyai darśayāminībhyām darśayāminībhyaḥ
Ablativedarśayāminyāḥ darśayāminībhyām darśayāminībhyaḥ
Genitivedarśayāminyāḥ darśayāminyoḥ darśayāminīnām
Locativedarśayāminyām darśayāminyoḥ darśayāminīṣu

Compound darśayāmini - darśayāminī -

Adverb -darśayāmini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria