Declension table of ?darśayāga

Deva

MasculineSingularDualPlural
Nominativedarśayāgaḥ darśayāgau darśayāgāḥ
Vocativedarśayāga darśayāgau darśayāgāḥ
Accusativedarśayāgam darśayāgau darśayāgān
Instrumentaldarśayāgena darśayāgābhyām darśayāgaiḥ darśayāgebhiḥ
Dativedarśayāgāya darśayāgābhyām darśayāgebhyaḥ
Ablativedarśayāgāt darśayāgābhyām darśayāgebhyaḥ
Genitivedarśayāgasya darśayāgayoḥ darśayāgānām
Locativedarśayāge darśayāgayoḥ darśayāgeṣu

Compound darśayāga -

Adverb -darśayāgam -darśayāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria