Declension table of ?darśataśrī

Deva

NeuterSingularDualPlural
Nominativedarśataśri darśataśriṇī darśataśrīṇi
Vocativedarśataśri darśataśriṇī darśataśrīṇi
Accusativedarśataśri darśataśriṇī darśataśrīṇi
Instrumentaldarśataśriṇā darśataśribhyām darśataśribhiḥ
Dativedarśataśriṇe darśataśribhyām darśataśribhyaḥ
Ablativedarśataśriṇaḥ darśataśribhyām darśataśribhyaḥ
Genitivedarśataśriṇaḥ darśataśriṇoḥ darśataśrīṇām
Locativedarśataśriṇi darśataśriṇoḥ darśataśriṣu

Compound darśataśri -

Adverb -darśataśri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria