Declension table of ?darśapūrṇamāsinī

Deva

FeminineSingularDualPlural
Nominativedarśapūrṇamāsinī darśapūrṇamāsinyau darśapūrṇamāsinyaḥ
Vocativedarśapūrṇamāsini darśapūrṇamāsinyau darśapūrṇamāsinyaḥ
Accusativedarśapūrṇamāsinīm darśapūrṇamāsinyau darśapūrṇamāsinīḥ
Instrumentaldarśapūrṇamāsinyā darśapūrṇamāsinībhyām darśapūrṇamāsinībhiḥ
Dativedarśapūrṇamāsinyai darśapūrṇamāsinībhyām darśapūrṇamāsinībhyaḥ
Ablativedarśapūrṇamāsinyāḥ darśapūrṇamāsinībhyām darśapūrṇamāsinībhyaḥ
Genitivedarśapūrṇamāsinyāḥ darśapūrṇamāsinyoḥ darśapūrṇamāsinīnām
Locativedarśapūrṇamāsinyām darśapūrṇamāsinyoḥ darśapūrṇamāsinīṣu

Compound darśapūrṇamāsini - darśapūrṇamāsinī -

Adverb -darśapūrṇamāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria