Declension table of ?darśapūrṇamāsin

Deva

NeuterSingularDualPlural
Nominativedarśapūrṇamāsi darśapūrṇamāsinī darśapūrṇamāsīni
Vocativedarśapūrṇamāsin darśapūrṇamāsi darśapūrṇamāsinī darśapūrṇamāsīni
Accusativedarśapūrṇamāsi darśapūrṇamāsinī darśapūrṇamāsīni
Instrumentaldarśapūrṇamāsinā darśapūrṇamāsibhyām darśapūrṇamāsibhiḥ
Dativedarśapūrṇamāsine darśapūrṇamāsibhyām darśapūrṇamāsibhyaḥ
Ablativedarśapūrṇamāsinaḥ darśapūrṇamāsibhyām darśapūrṇamāsibhyaḥ
Genitivedarśapūrṇamāsinaḥ darśapūrṇamāsinoḥ darśapūrṇamāsinām
Locativedarśapūrṇamāsini darśapūrṇamāsinoḥ darśapūrṇamāsiṣu

Compound darśapūrṇamāsi -

Adverb -darśapūrṇamāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria