Declension table of ?darśapūrṇamāsin

Deva

MasculineSingularDualPlural
Nominativedarśapūrṇamāsī darśapūrṇamāsinau darśapūrṇamāsinaḥ
Vocativedarśapūrṇamāsin darśapūrṇamāsinau darśapūrṇamāsinaḥ
Accusativedarśapūrṇamāsinam darśapūrṇamāsinau darśapūrṇamāsinaḥ
Instrumentaldarśapūrṇamāsinā darśapūrṇamāsibhyām darśapūrṇamāsibhiḥ
Dativedarśapūrṇamāsine darśapūrṇamāsibhyām darśapūrṇamāsibhyaḥ
Ablativedarśapūrṇamāsinaḥ darśapūrṇamāsibhyām darśapūrṇamāsibhyaḥ
Genitivedarśapūrṇamāsinaḥ darśapūrṇamāsinoḥ darśapūrṇamāsinām
Locativedarśapūrṇamāsini darśapūrṇamāsinoḥ darśapūrṇamāsiṣu

Compound darśapūrṇamāsi -

Adverb -darśapūrṇamāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria