Declension table of ?darśapūrṇamāseṣṭi

Deva

FeminineSingularDualPlural
Nominativedarśapūrṇamāseṣṭiḥ darśapūrṇamāseṣṭī darśapūrṇamāseṣṭayaḥ
Vocativedarśapūrṇamāseṣṭe darśapūrṇamāseṣṭī darśapūrṇamāseṣṭayaḥ
Accusativedarśapūrṇamāseṣṭim darśapūrṇamāseṣṭī darśapūrṇamāseṣṭīḥ
Instrumentaldarśapūrṇamāseṣṭyā darśapūrṇamāseṣṭibhyām darśapūrṇamāseṣṭibhiḥ
Dativedarśapūrṇamāseṣṭyai darśapūrṇamāseṣṭaye darśapūrṇamāseṣṭibhyām darśapūrṇamāseṣṭibhyaḥ
Ablativedarśapūrṇamāseṣṭyāḥ darśapūrṇamāseṣṭeḥ darśapūrṇamāseṣṭibhyām darśapūrṇamāseṣṭibhyaḥ
Genitivedarśapūrṇamāseṣṭyāḥ darśapūrṇamāseṣṭeḥ darśapūrṇamāseṣṭyoḥ darśapūrṇamāseṣṭīnām
Locativedarśapūrṇamāseṣṭyām darśapūrṇamāseṣṭau darśapūrṇamāseṣṭyoḥ darśapūrṇamāseṣṭiṣu

Compound darśapūrṇamāseṣṭi -

Adverb -darśapūrṇamāseṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria