Declension table of ?darśapūrṇamāsayājin

Deva

NeuterSingularDualPlural
Nominativedarśapūrṇamāsayāji darśapūrṇamāsayājinī darśapūrṇamāsayājīni
Vocativedarśapūrṇamāsayājin darśapūrṇamāsayāji darśapūrṇamāsayājinī darśapūrṇamāsayājīni
Accusativedarśapūrṇamāsayāji darśapūrṇamāsayājinī darśapūrṇamāsayājīni
Instrumentaldarśapūrṇamāsayājinā darśapūrṇamāsayājibhyām darśapūrṇamāsayājibhiḥ
Dativedarśapūrṇamāsayājine darśapūrṇamāsayājibhyām darśapūrṇamāsayājibhyaḥ
Ablativedarśapūrṇamāsayājinaḥ darśapūrṇamāsayājibhyām darśapūrṇamāsayājibhyaḥ
Genitivedarśapūrṇamāsayājinaḥ darśapūrṇamāsayājinoḥ darśapūrṇamāsayājinām
Locativedarśapūrṇamāsayājini darśapūrṇamāsayājinoḥ darśapūrṇamāsayājiṣu

Compound darśapūrṇamāsayāji -

Adverb -darśapūrṇamāsayāji

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria