Declension table of ?darśapūrṇamāsāyana

Deva

NeuterSingularDualPlural
Nominativedarśapūrṇamāsāyanam darśapūrṇamāsāyane darśapūrṇamāsāyanāni
Vocativedarśapūrṇamāsāyana darśapūrṇamāsāyane darśapūrṇamāsāyanāni
Accusativedarśapūrṇamāsāyanam darśapūrṇamāsāyane darśapūrṇamāsāyanāni
Instrumentaldarśapūrṇamāsāyanena darśapūrṇamāsāyanābhyām darśapūrṇamāsāyanaiḥ
Dativedarśapūrṇamāsāyanāya darśapūrṇamāsāyanābhyām darśapūrṇamāsāyanebhyaḥ
Ablativedarśapūrṇamāsāyanāt darśapūrṇamāsāyanābhyām darśapūrṇamāsāyanebhyaḥ
Genitivedarśapūrṇamāsāyanasya darśapūrṇamāsāyanayoḥ darśapūrṇamāsāyanānām
Locativedarśapūrṇamāsāyane darśapūrṇamāsāyanayoḥ darśapūrṇamāsāyaneṣu

Compound darśapūrṇamāsāyana -

Adverb -darśapūrṇamāsāyanam -darśapūrṇamāsāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria