Declension table of ?darśapaurṇamāsā

Deva

FeminineSingularDualPlural
Nominativedarśapaurṇamāsā darśapaurṇamāse darśapaurṇamāsāḥ
Vocativedarśapaurṇamāse darśapaurṇamāse darśapaurṇamāsāḥ
Accusativedarśapaurṇamāsām darśapaurṇamāse darśapaurṇamāsāḥ
Instrumentaldarśapaurṇamāsayā darśapaurṇamāsābhyām darśapaurṇamāsābhiḥ
Dativedarśapaurṇamāsāyai darśapaurṇamāsābhyām darśapaurṇamāsābhyaḥ
Ablativedarśapaurṇamāsāyāḥ darśapaurṇamāsābhyām darśapaurṇamāsābhyaḥ
Genitivedarśapaurṇamāsāyāḥ darśapaurṇamāsayoḥ darśapaurṇamāsānām
Locativedarśapaurṇamāsāyām darśapaurṇamāsayoḥ darśapaurṇamāsāsu

Adverb -darśapaurṇamāsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria