Declension table of ?darśapaurṇamāsa

Deva

NeuterSingularDualPlural
Nominativedarśapaurṇamāsam darśapaurṇamāse darśapaurṇamāsāni
Vocativedarśapaurṇamāsa darśapaurṇamāse darśapaurṇamāsāni
Accusativedarśapaurṇamāsam darśapaurṇamāse darśapaurṇamāsāni
Instrumentaldarśapaurṇamāsena darśapaurṇamāsābhyām darśapaurṇamāsaiḥ
Dativedarśapaurṇamāsāya darśapaurṇamāsābhyām darśapaurṇamāsebhyaḥ
Ablativedarśapaurṇamāsāt darśapaurṇamāsābhyām darśapaurṇamāsebhyaḥ
Genitivedarśapaurṇamāsasya darśapaurṇamāsayoḥ darśapaurṇamāsānām
Locativedarśapaurṇamāse darśapaurṇamāsayoḥ darśapaurṇamāseṣu

Compound darśapaurṇamāsa -

Adverb -darśapaurṇamāsam -darśapaurṇamāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria