Declension table of ?darśanotsukā

Deva

FeminineSingularDualPlural
Nominativedarśanotsukā darśanotsuke darśanotsukāḥ
Vocativedarśanotsuke darśanotsuke darśanotsukāḥ
Accusativedarśanotsukām darśanotsuke darśanotsukāḥ
Instrumentaldarśanotsukayā darśanotsukābhyām darśanotsukābhiḥ
Dativedarśanotsukāyai darśanotsukābhyām darśanotsukābhyaḥ
Ablativedarśanotsukāyāḥ darśanotsukābhyām darśanotsukābhyaḥ
Genitivedarśanotsukāyāḥ darśanotsukayoḥ darśanotsukānām
Locativedarśanotsukāyām darśanotsukayoḥ darśanotsukāsu

Adverb -darśanotsukam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria