Declension table of ?darśanīyamāninī

Deva

FeminineSingularDualPlural
Nominativedarśanīyamāninī darśanīyamāninyau darśanīyamāninyaḥ
Vocativedarśanīyamānini darśanīyamāninyau darśanīyamāninyaḥ
Accusativedarśanīyamāninīm darśanīyamāninyau darśanīyamāninīḥ
Instrumentaldarśanīyamāninyā darśanīyamāninībhyām darśanīyamāninībhiḥ
Dativedarśanīyamāninyai darśanīyamāninībhyām darśanīyamāninībhyaḥ
Ablativedarśanīyamāninyāḥ darśanīyamāninībhyām darśanīyamāninībhyaḥ
Genitivedarśanīyamāninyāḥ darśanīyamāninyoḥ darśanīyamāninīnām
Locativedarśanīyamāninyām darśanīyamāninyoḥ darśanīyamāninīṣu

Compound darśanīyamānini - darśanīyamāninī -

Adverb -darśanīyamānini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria