Declension table of ?darśanīyamāninDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | darśanīyamānī | darśanīyamāninau | darśanīyamāninaḥ |
Vocative | darśanīyamānin | darśanīyamāninau | darśanīyamāninaḥ |
Accusative | darśanīyamāninam | darśanīyamāninau | darśanīyamāninaḥ |
Instrumental | darśanīyamāninā | darśanīyamānibhyām | darśanīyamānibhiḥ |
Dative | darśanīyamānine | darśanīyamānibhyām | darśanīyamānibhyaḥ |
Ablative | darśanīyamāninaḥ | darśanīyamānibhyām | darśanīyamānibhyaḥ |
Genitive | darśanīyamāninaḥ | darśanīyamāninoḥ | darśanīyamāninām |
Locative | darśanīyamānini | darśanīyamāninoḥ | darśanīyamāniṣu |