Declension table of ?darśanīyāsamā

Deva

FeminineSingularDualPlural
Nominativedarśanīyāsamā darśanīyāsame darśanīyāsamāḥ
Vocativedarśanīyāsame darśanīyāsame darśanīyāsamāḥ
Accusativedarśanīyāsamām darśanīyāsame darśanīyāsamāḥ
Instrumentaldarśanīyāsamayā darśanīyāsamābhyām darśanīyāsamābhiḥ
Dativedarśanīyāsamāyai darśanīyāsamābhyām darśanīyāsamābhyaḥ
Ablativedarśanīyāsamāyāḥ darśanīyāsamābhyām darśanīyāsamābhyaḥ
Genitivedarśanīyāsamāyāḥ darśanīyāsamayoḥ darśanīyāsamānām
Locativedarśanīyāsamāyām darśanīyāsamayoḥ darśanīyāsamāsu

Adverb -darśanīyāsamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria