Declension table of ?darśanīyāsama

Deva

MasculineSingularDualPlural
Nominativedarśanīyāsamaḥ darśanīyāsamau darśanīyāsamāḥ
Vocativedarśanīyāsama darśanīyāsamau darśanīyāsamāḥ
Accusativedarśanīyāsamam darśanīyāsamau darśanīyāsamān
Instrumentaldarśanīyāsamena darśanīyāsamābhyām darśanīyāsamaiḥ darśanīyāsamebhiḥ
Dativedarśanīyāsamāya darśanīyāsamābhyām darśanīyāsamebhyaḥ
Ablativedarśanīyāsamāt darśanīyāsamābhyām darśanīyāsamebhyaḥ
Genitivedarśanīyāsamasya darśanīyāsamayoḥ darśanīyāsamānām
Locativedarśanīyāsame darśanīyāsamayoḥ darśanīyāsameṣu

Compound darśanīyāsama -

Adverb -darśanīyāsamam -darśanīyāsamāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria