Declension table of ?darśanīyammanyā

Deva

FeminineSingularDualPlural
Nominativedarśanīyammanyā darśanīyammanye darśanīyammanyāḥ
Vocativedarśanīyammanye darśanīyammanye darśanīyammanyāḥ
Accusativedarśanīyammanyām darśanīyammanye darśanīyammanyāḥ
Instrumentaldarśanīyammanyayā darśanīyammanyābhyām darśanīyammanyābhiḥ
Dativedarśanīyammanyāyai darśanīyammanyābhyām darśanīyammanyābhyaḥ
Ablativedarśanīyammanyāyāḥ darśanīyammanyābhyām darśanīyammanyābhyaḥ
Genitivedarśanīyammanyāyāḥ darśanīyammanyayoḥ darśanīyammanyānām
Locativedarśanīyammanyāyām darśanīyammanyayoḥ darśanīyammanyāsu

Adverb -darśanīyammanyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria