Declension table of ?darśanīyammanya

Deva

MasculineSingularDualPlural
Nominativedarśanīyammanyaḥ darśanīyammanyau darśanīyammanyāḥ
Vocativedarśanīyammanya darśanīyammanyau darśanīyammanyāḥ
Accusativedarśanīyammanyam darśanīyammanyau darśanīyammanyān
Instrumentaldarśanīyammanyena darśanīyammanyābhyām darśanīyammanyaiḥ darśanīyammanyebhiḥ
Dativedarśanīyammanyāya darśanīyammanyābhyām darśanīyammanyebhyaḥ
Ablativedarśanīyammanyāt darśanīyammanyābhyām darśanīyammanyebhyaḥ
Genitivedarśanīyammanyasya darśanīyammanyayoḥ darśanīyammanyānām
Locativedarśanīyammanye darśanīyammanyayoḥ darśanīyammanyeṣu

Compound darśanīyammanya -

Adverb -darśanīyammanyam -darśanīyammanyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria