Declension table of ?darśanaviveka

Deva

MasculineSingularDualPlural
Nominativedarśanavivekaḥ darśanavivekau darśanavivekāḥ
Vocativedarśanaviveka darśanavivekau darśanavivekāḥ
Accusativedarśanavivekam darśanavivekau darśanavivekān
Instrumentaldarśanavivekena darśanavivekābhyām darśanavivekaiḥ darśanavivekebhiḥ
Dativedarśanavivekāya darśanavivekābhyām darśanavivekebhyaḥ
Ablativedarśanavivekāt darśanavivekābhyām darśanavivekebhyaḥ
Genitivedarśanavivekasya darśanavivekayoḥ darśanavivekānām
Locativedarśanaviveke darśanavivekayoḥ darśanavivekeṣu

Compound darśanaviveka -

Adverb -darśanavivekam -darśanavivekāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria