Declension table of ?darśanaviṣayā

Deva

FeminineSingularDualPlural
Nominativedarśanaviṣayā darśanaviṣaye darśanaviṣayāḥ
Vocativedarśanaviṣaye darśanaviṣaye darśanaviṣayāḥ
Accusativedarśanaviṣayām darśanaviṣaye darśanaviṣayāḥ
Instrumentaldarśanaviṣayayā darśanaviṣayābhyām darśanaviṣayābhiḥ
Dativedarśanaviṣayāyai darśanaviṣayābhyām darśanaviṣayābhyaḥ
Ablativedarśanaviṣayāyāḥ darśanaviṣayābhyām darśanaviṣayābhyaḥ
Genitivedarśanaviṣayāyāḥ darśanaviṣayayoḥ darśanaviṣayāṇām
Locativedarśanaviṣayāyām darśanaviṣayayoḥ darśanaviṣayāsu

Adverb -darśanaviṣayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria