Declension table of ?darśanapāla

Deva

MasculineSingularDualPlural
Nominativedarśanapālaḥ darśanapālau darśanapālāḥ
Vocativedarśanapāla darśanapālau darśanapālāḥ
Accusativedarśanapālam darśanapālau darśanapālān
Instrumentaldarśanapālena darśanapālābhyām darśanapālaiḥ darśanapālebhiḥ
Dativedarśanapālāya darśanapālābhyām darśanapālebhyaḥ
Ablativedarśanapālāt darśanapālābhyām darśanapālebhyaḥ
Genitivedarśanapālasya darśanapālayoḥ darśanapālānām
Locativedarśanapāle darśanapālayoḥ darśanapāleṣu

Compound darśanapāla -

Adverb -darśanapālam -darśanapālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria