Declension table of ?darśanalālasa

Deva

NeuterSingularDualPlural
Nominativedarśanalālasam darśanalālase darśanalālasāni
Vocativedarśanalālasa darśanalālase darśanalālasāni
Accusativedarśanalālasam darśanalālase darśanalālasāni
Instrumentaldarśanalālasena darśanalālasābhyām darśanalālasaiḥ
Dativedarśanalālasāya darśanalālasābhyām darśanalālasebhyaḥ
Ablativedarśanalālasāt darśanalālasābhyām darśanalālasebhyaḥ
Genitivedarśanalālasasya darśanalālasayoḥ darśanalālasānām
Locativedarśanalālase darśanalālasayoḥ darśanalālaseṣu

Compound darśanalālasa -

Adverb -darśanalālasam -darśanalālasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria