Declension table of ?darśanalālasa

Deva

MasculineSingularDualPlural
Nominativedarśanalālasaḥ darśanalālasau darśanalālasāḥ
Vocativedarśanalālasa darśanalālasau darśanalālasāḥ
Accusativedarśanalālasam darśanalālasau darśanalālasān
Instrumentaldarśanalālasena darśanalālasābhyām darśanalālasaiḥ darśanalālasebhiḥ
Dativedarśanalālasāya darśanalālasābhyām darśanalālasebhyaḥ
Ablativedarśanalālasāt darśanalālasābhyām darśanalālasebhyaḥ
Genitivedarśanalālasasya darśanalālasayoḥ darśanalālasānām
Locativedarśanalālase darśanalālasayoḥ darśanalālaseṣu

Compound darśanalālasa -

Adverb -darśanalālasam -darśanalālasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria