Declension table of ?darśanakāṅkṣiṇī

Deva

FeminineSingularDualPlural
Nominativedarśanakāṅkṣiṇī darśanakāṅkṣiṇyau darśanakāṅkṣiṇyaḥ
Vocativedarśanakāṅkṣiṇi darśanakāṅkṣiṇyau darśanakāṅkṣiṇyaḥ
Accusativedarśanakāṅkṣiṇīm darśanakāṅkṣiṇyau darśanakāṅkṣiṇīḥ
Instrumentaldarśanakāṅkṣiṇyā darśanakāṅkṣiṇībhyām darśanakāṅkṣiṇībhiḥ
Dativedarśanakāṅkṣiṇyai darśanakāṅkṣiṇībhyām darśanakāṅkṣiṇībhyaḥ
Ablativedarśanakāṅkṣiṇyāḥ darśanakāṅkṣiṇībhyām darśanakāṅkṣiṇībhyaḥ
Genitivedarśanakāṅkṣiṇyāḥ darśanakāṅkṣiṇyoḥ darśanakāṅkṣiṇīnām
Locativedarśanakāṅkṣiṇyām darśanakāṅkṣiṇyoḥ darśanakāṅkṣiṇīṣu

Compound darśanakāṅkṣiṇi - darśanakāṅkṣiṇī -

Adverb -darśanakāṅkṣiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria