Declension table of ?darśanabhūmi

Deva

FeminineSingularDualPlural
Nominativedarśanabhūmiḥ darśanabhūmī darśanabhūmayaḥ
Vocativedarśanabhūme darśanabhūmī darśanabhūmayaḥ
Accusativedarśanabhūmim darśanabhūmī darśanabhūmīḥ
Instrumentaldarśanabhūmyā darśanabhūmibhyām darśanabhūmibhiḥ
Dativedarśanabhūmyai darśanabhūmaye darśanabhūmibhyām darśanabhūmibhyaḥ
Ablativedarśanabhūmyāḥ darśanabhūmeḥ darśanabhūmibhyām darśanabhūmibhyaḥ
Genitivedarśanabhūmyāḥ darśanabhūmeḥ darśanabhūmyoḥ darśanabhūmīnām
Locativedarśanabhūmyām darśanabhūmau darśanabhūmyoḥ darśanabhūmiṣu

Compound darśanabhūmi -

Adverb -darśanabhūmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria