Declension table of ?darśanāvaraṇīya

Deva

NeuterSingularDualPlural
Nominativedarśanāvaraṇīyam darśanāvaraṇīye darśanāvaraṇīyāni
Vocativedarśanāvaraṇīya darśanāvaraṇīye darśanāvaraṇīyāni
Accusativedarśanāvaraṇīyam darśanāvaraṇīye darśanāvaraṇīyāni
Instrumentaldarśanāvaraṇīyena darśanāvaraṇīyābhyām darśanāvaraṇīyaiḥ
Dativedarśanāvaraṇīyāya darśanāvaraṇīyābhyām darśanāvaraṇīyebhyaḥ
Ablativedarśanāvaraṇīyāt darśanāvaraṇīyābhyām darśanāvaraṇīyebhyaḥ
Genitivedarśanāvaraṇīyasya darśanāvaraṇīyayoḥ darśanāvaraṇīyānām
Locativedarśanāvaraṇīye darśanāvaraṇīyayoḥ darśanāvaraṇīyeṣu

Compound darśanāvaraṇīya -

Adverb -darśanāvaraṇīyam -darśanāvaraṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria