Declension table of ?darśanārthā

Deva

FeminineSingularDualPlural
Nominativedarśanārthā darśanārthe darśanārthāḥ
Vocativedarśanārthe darśanārthe darśanārthāḥ
Accusativedarśanārthām darśanārthe darśanārthāḥ
Instrumentaldarśanārthayā darśanārthābhyām darśanārthābhiḥ
Dativedarśanārthāyai darśanārthābhyām darśanārthābhyaḥ
Ablativedarśanārthāyāḥ darśanārthābhyām darśanārthābhyaḥ
Genitivedarśanārthāyāḥ darśanārthayoḥ darśanārthānām
Locativedarśanārthāyām darśanārthayoḥ darśanārthāsu

Adverb -darśanārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria