Declension table of ?darśanāntaragatā

Deva

FeminineSingularDualPlural
Nominativedarśanāntaragatā darśanāntaragate darśanāntaragatāḥ
Vocativedarśanāntaragate darśanāntaragate darśanāntaragatāḥ
Accusativedarśanāntaragatām darśanāntaragate darśanāntaragatāḥ
Instrumentaldarśanāntaragatayā darśanāntaragatābhyām darśanāntaragatābhiḥ
Dativedarśanāntaragatāyai darśanāntaragatābhyām darśanāntaragatābhyaḥ
Ablativedarśanāntaragatāyāḥ darśanāntaragatābhyām darśanāntaragatābhyaḥ
Genitivedarśanāntaragatāyāḥ darśanāntaragatayoḥ darśanāntaragatānām
Locativedarśanāntaragatāyām darśanāntaragatayoḥ darśanāntaragatāsu

Adverb -darśanāntaragatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria