Declension table of ?darśanāgni

Deva

MasculineSingularDualPlural
Nominativedarśanāgniḥ darśanāgnī darśanāgnayaḥ
Vocativedarśanāgne darśanāgnī darśanāgnayaḥ
Accusativedarśanāgnim darśanāgnī darśanāgnīn
Instrumentaldarśanāgninā darśanāgnibhyām darśanāgnibhiḥ
Dativedarśanāgnaye darśanāgnibhyām darśanāgnibhyaḥ
Ablativedarśanāgneḥ darśanāgnibhyām darśanāgnibhyaḥ
Genitivedarśanāgneḥ darśanāgnyoḥ darśanāgnīnām
Locativedarśanāgnau darśanāgnyoḥ darśanāgniṣu

Compound darśanāgni -

Adverb -darśanāgni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria