Declension table of darśana

Deva

NeuterSingularDualPlural
Nominativedarśanam darśane darśanāni
Vocativedarśana darśane darśanāni
Accusativedarśanam darśane darśanāni
Instrumentaldarśanena darśanābhyām darśanaiḥ
Dativedarśanāya darśanābhyām darśanebhyaḥ
Ablativedarśanāt darśanābhyām darśanebhyaḥ
Genitivedarśanasya darśanayoḥ darśanānām
Locativedarśane darśanayoḥ darśaneṣu

Compound darśana -

Adverb -darśanam -darśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria