Declension table of ?darśāpitā

Deva

FeminineSingularDualPlural
Nominativedarśāpitā darśāpite darśāpitāḥ
Vocativedarśāpite darśāpite darśāpitāḥ
Accusativedarśāpitām darśāpite darśāpitāḥ
Instrumentaldarśāpitayā darśāpitābhyām darśāpitābhiḥ
Dativedarśāpitāyai darśāpitābhyām darśāpitābhyaḥ
Ablativedarśāpitāyāḥ darśāpitābhyām darśāpitābhyaḥ
Genitivedarśāpitāyāḥ darśāpitayoḥ darśāpitānām
Locativedarśāpitāyām darśāpitayoḥ darśāpitāsu

Adverb -darśāpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria