Declension table of ?darśāpita

Deva

NeuterSingularDualPlural
Nominativedarśāpitam darśāpite darśāpitāni
Vocativedarśāpita darśāpite darśāpitāni
Accusativedarśāpitam darśāpite darśāpitāni
Instrumentaldarśāpitena darśāpitābhyām darśāpitaiḥ
Dativedarśāpitāya darśāpitābhyām darśāpitebhyaḥ
Ablativedarśāpitāt darśāpitābhyām darśāpitebhyaḥ
Genitivedarśāpitasya darśāpitayoḥ darśāpitānām
Locativedarśāpite darśāpitayoḥ darśāpiteṣu

Compound darśāpita -

Adverb -darśāpitam -darśāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria