Declension table of ?darvyudāyuvana

Deva

NeuterSingularDualPlural
Nominativedarvyudāyuvanam darvyudāyuvane darvyudāyuvanāni
Vocativedarvyudāyuvana darvyudāyuvane darvyudāyuvanāni
Accusativedarvyudāyuvanam darvyudāyuvane darvyudāyuvanāni
Instrumentaldarvyudāyuvanena darvyudāyuvanābhyām darvyudāyuvanaiḥ
Dativedarvyudāyuvanāya darvyudāyuvanābhyām darvyudāyuvanebhyaḥ
Ablativedarvyudāyuvanāt darvyudāyuvanābhyām darvyudāyuvanebhyaḥ
Genitivedarvyudāyuvanasya darvyudāyuvanayoḥ darvyudāyuvanānām
Locativedarvyudāyuvane darvyudāyuvanayoḥ darvyudāyuvaneṣu

Compound darvyudāyuvana -

Adverb -darvyudāyuvanam -darvyudāyuvanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria