Declension table of ?darvika

Deva

MasculineSingularDualPlural
Nominativedarvikaḥ darvikau darvikāḥ
Vocativedarvika darvikau darvikāḥ
Accusativedarvikam darvikau darvikān
Instrumentaldarvikeṇa darvikābhyām darvikaiḥ darvikebhiḥ
Dativedarvikāya darvikābhyām darvikebhyaḥ
Ablativedarvikāt darvikābhyām darvikebhyaḥ
Genitivedarvikasya darvikayoḥ darvikāṇām
Locativedarvike darvikayoḥ darvikeṣu

Compound darvika -

Adverb -darvikam -darvikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria