Declension table of ?darvīkara

Deva

MasculineSingularDualPlural
Nominativedarvīkaraḥ darvīkarau darvīkarāḥ
Vocativedarvīkara darvīkarau darvīkarāḥ
Accusativedarvīkaram darvīkarau darvīkarān
Instrumentaldarvīkareṇa darvīkarābhyām darvīkaraiḥ darvīkarebhiḥ
Dativedarvīkarāya darvīkarābhyām darvīkarebhyaḥ
Ablativedarvīkarāt darvīkarābhyām darvīkarebhyaḥ
Genitivedarvīkarasya darvīkarayoḥ darvīkarāṇām
Locativedarvīkare darvīkarayoḥ darvīkareṣu

Compound darvīkara -

Adverb -darvīkaram -darvīkarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria