Declension table of ?darvaṭa

Deva

MasculineSingularDualPlural
Nominativedarvaṭaḥ darvaṭau darvaṭāḥ
Vocativedarvaṭa darvaṭau darvaṭāḥ
Accusativedarvaṭam darvaṭau darvaṭān
Instrumentaldarvaṭena darvaṭābhyām darvaṭaiḥ darvaṭebhiḥ
Dativedarvaṭāya darvaṭābhyām darvaṭebhyaḥ
Ablativedarvaṭāt darvaṭābhyām darvaṭebhyaḥ
Genitivedarvaṭasya darvaṭayoḥ darvaṭānām
Locativedarvaṭe darvaṭayoḥ darvaṭeṣu

Compound darvaṭa -

Adverb -darvaṭam -darvaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria