Declension table of ?darpadhmāta

Deva

MasculineSingularDualPlural
Nominativedarpadhmātaḥ darpadhmātau darpadhmātāḥ
Vocativedarpadhmāta darpadhmātau darpadhmātāḥ
Accusativedarpadhmātam darpadhmātau darpadhmātān
Instrumentaldarpadhmātena darpadhmātābhyām darpadhmātaiḥ darpadhmātebhiḥ
Dativedarpadhmātāya darpadhmātābhyām darpadhmātebhyaḥ
Ablativedarpadhmātāt darpadhmātābhyām darpadhmātebhyaḥ
Genitivedarpadhmātasya darpadhmātayoḥ darpadhmātānām
Locativedarpadhmāte darpadhmātayoḥ darpadhmāteṣu

Compound darpadhmāta -

Adverb -darpadhmātam -darpadhmātāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria