Declension table of ?darita

Deva

NeuterSingularDualPlural
Nominativedaritam darite daritāni
Vocativedarita darite daritāni
Accusativedaritam darite daritāni
Instrumentaldaritena daritābhyām daritaiḥ
Dativedaritāya daritābhyām daritebhyaḥ
Ablativedaritāt daritābhyām daritebhyaḥ
Genitivedaritasya daritayoḥ daritānām
Locativedarite daritayoḥ dariteṣu

Compound darita -

Adverb -daritam -daritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria