Declension table of ?darita

Deva

MasculineSingularDualPlural
Nominativedaritaḥ daritau daritāḥ
Vocativedarita daritau daritāḥ
Accusativedaritam daritau daritān
Instrumentaldaritena daritābhyām daritaiḥ daritebhiḥ
Dativedaritāya daritābhyām daritebhyaḥ
Ablativedaritāt daritābhyām daritebhyaḥ
Genitivedaritasya daritayoḥ daritānām
Locativedarite daritayoḥ dariteṣu

Compound darita -

Adverb -daritam -daritāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria